य आत्मदा वलदा यस्य विश्व
उपासते प्रसिषम यस्य देवा
यस्य च्चाया अमृतं यस्य मृत्यु
कस्मै देवाय हविषा विदेम
य प्रणतो निमिषतो महित्वैक इन्द्रजा जगतो बभूव
य इशे अस्य द्विपदा चतुष्पद: कस्मै देवाय हविषा विदेम
यस्येमे हिमवन्तो महित्वा
यस्य समुद्र रस्य सहहू:
यस्येमा प्रदिशो यस्य बहू
कस्मै देवाय हविषा विदेम
येना द्योऊ र उग्रा पृत्वी च दृलः येनास्व स्तभितं येना नाक
यो अन्तरिक्षे रजसो विमान: कस्मै देवाय हविषा विदेम
यम् क्रन्दसी अवसा तस्त भा ने अभ्याई क्षेतम माणसा रेज माने
यात्रादी सूर उदितो विभाति कस्मै देवाय हविषा विदेम
आपो ह यद् वृ हा तीर विश्व माय न गर्भा दधाना जनायांतिर अग्निम
ततो देवानं समवर्त तासुरेक कस्मै देवाय हविषा विदेम
यश्चिद आपो महिना पर्य पश्यद दक्षं दधान जनायांतिर यज्न्यम
यो देवेश्वादी देव एक आसीत कस्मै देवाय हविषा विदेम
माँ नो हिम्सीज जनिता य प्रितिव्या यो वा दिवं सत्य धर्मा जजा न
यश्चा पश्चान न्द्रा भ्रू ह तीर जजाना कस्मै देवाय हविषा विदेम
प्रजापते नात्वदेतान्य्न्यो विश्वा जातानी परिता बभूव
यत कमास्ते जुहूमस तन्नो अस्तु वयम स्यामा पतयो रयीणाम
That father which gave body and vitality to the soul on whose command the gods obey and act,whose shadow is a sweet touch,and death that is under his control,and for whom the letter Ka-who ,and other names through which is represented
and who exists on his own strength and vitality and an undisputed Lord,
and that who is the lord of this universe
and the lord of the Nature like the Himavan
be it the oceans or the directions
and that which assigned attributes of the earth and the sky
and that which created water in the space
and that the Sun in place
and from the water the fire
None else can influence the creation and its attributes other than that "Ka"who is?
Friday, February 20, 2009
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment